| Singular | Dual | Plural |
Nominative |
महामन्त्रानुसारिणी
mahāmantrānusāriṇī
|
महामन्त्रानुसारिण्यौ
mahāmantrānusāriṇyau
|
महामन्त्रानुसारिण्यः
mahāmantrānusāriṇyaḥ
|
Vocative |
महामन्त्रानुसारिणि
mahāmantrānusāriṇi
|
महामन्त्रानुसारिण्यौ
mahāmantrānusāriṇyau
|
महामन्त्रानुसारिण्यः
mahāmantrānusāriṇyaḥ
|
Accusative |
महामन्त्रानुसारिणीम्
mahāmantrānusāriṇīm
|
महामन्त्रानुसारिण्यौ
mahāmantrānusāriṇyau
|
महामन्त्रानुसारिणीः
mahāmantrānusāriṇīḥ
|
Instrumental |
महामन्त्रानुसारिण्या
mahāmantrānusāriṇyā
|
महामन्त्रानुसारिणीभ्याम्
mahāmantrānusāriṇībhyām
|
महामन्त्रानुसारिणीभिः
mahāmantrānusāriṇībhiḥ
|
Dative |
महामन्त्रानुसारिण्यै
mahāmantrānusāriṇyai
|
महामन्त्रानुसारिणीभ्याम्
mahāmantrānusāriṇībhyām
|
महामन्त्रानुसारिणीभ्यः
mahāmantrānusāriṇībhyaḥ
|
Ablative |
महामन्त्रानुसारिण्याः
mahāmantrānusāriṇyāḥ
|
महामन्त्रानुसारिणीभ्याम्
mahāmantrānusāriṇībhyām
|
महामन्त्रानुसारिणीभ्यः
mahāmantrānusāriṇībhyaḥ
|
Genitive |
महामन्त्रानुसारिण्याः
mahāmantrānusāriṇyāḥ
|
महामन्त्रानुसारिण्योः
mahāmantrānusāriṇyoḥ
|
महामन्त्रानुसारिणीनाम्
mahāmantrānusāriṇīnām
|
Locative |
महामन्त्रानुसारिण्याम्
mahāmantrānusāriṇyām
|
महामन्त्रानुसारिण्योः
mahāmantrānusāriṇyoḥ
|
महामन्त्रानुसारिणीषु
mahāmantrānusāriṇīṣu
|