Sanskrit tools

Sanskrit declension


Declension of महामन्त्रानुसारिणी mahāmantrānusāriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative महामन्त्रानुसारिणी mahāmantrānusāriṇī
महामन्त्रानुसारिण्यौ mahāmantrānusāriṇyau
महामन्त्रानुसारिण्यः mahāmantrānusāriṇyaḥ
Vocative महामन्त्रानुसारिणि mahāmantrānusāriṇi
महामन्त्रानुसारिण्यौ mahāmantrānusāriṇyau
महामन्त्रानुसारिण्यः mahāmantrānusāriṇyaḥ
Accusative महामन्त्रानुसारिणीम् mahāmantrānusāriṇīm
महामन्त्रानुसारिण्यौ mahāmantrānusāriṇyau
महामन्त्रानुसारिणीः mahāmantrānusāriṇīḥ
Instrumental महामन्त्रानुसारिण्या mahāmantrānusāriṇyā
महामन्त्रानुसारिणीभ्याम् mahāmantrānusāriṇībhyām
महामन्त्रानुसारिणीभिः mahāmantrānusāriṇībhiḥ
Dative महामन्त्रानुसारिण्यै mahāmantrānusāriṇyai
महामन्त्रानुसारिणीभ्याम् mahāmantrānusāriṇībhyām
महामन्त्रानुसारिणीभ्यः mahāmantrānusāriṇībhyaḥ
Ablative महामन्त्रानुसारिण्याः mahāmantrānusāriṇyāḥ
महामन्त्रानुसारिणीभ्याम् mahāmantrānusāriṇībhyām
महामन्त्रानुसारिणीभ्यः mahāmantrānusāriṇībhyaḥ
Genitive महामन्त्रानुसारिण्याः mahāmantrānusāriṇyāḥ
महामन्त्रानुसारिण्योः mahāmantrānusāriṇyoḥ
महामन्त्रानुसारिणीनाम् mahāmantrānusāriṇīnām
Locative महामन्त्रानुसारिण्याम् mahāmantrānusāriṇyām
महामन्त्रानुसारिण्योः mahāmantrānusāriṇyoḥ
महामन्त्रानुसारिणीषु mahāmantrānusāriṇīṣu