Sanskrit tools

Sanskrit declension


Declension of महामन्दारव mahāmandārava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महामन्दारवः mahāmandāravaḥ
महामन्दारवौ mahāmandāravau
महामन्दारवाः mahāmandāravāḥ
Vocative महामन्दारव mahāmandārava
महामन्दारवौ mahāmandāravau
महामन्दारवाः mahāmandāravāḥ
Accusative महामन्दारवम् mahāmandāravam
महामन्दारवौ mahāmandāravau
महामन्दारवान् mahāmandāravān
Instrumental महामन्दारवेण mahāmandāraveṇa
महामन्दारवाभ्याम् mahāmandāravābhyām
महामन्दारवैः mahāmandāravaiḥ
Dative महामन्दारवाय mahāmandāravāya
महामन्दारवाभ्याम् mahāmandāravābhyām
महामन्दारवेभ्यः mahāmandāravebhyaḥ
Ablative महामन्दारवात् mahāmandāravāt
महामन्दारवाभ्याम् mahāmandāravābhyām
महामन्दारवेभ्यः mahāmandāravebhyaḥ
Genitive महामन्दारवस्य mahāmandāravasya
महामन्दारवयोः mahāmandāravayoḥ
महामन्दारवाणाम् mahāmandāravāṇām
Locative महामन्दारवे mahāmandārave
महामन्दारवयोः mahāmandāravayoḥ
महामन्दारवेषु mahāmandāraveṣu