| Singular | Dual | Plural |
Nominativo |
महामन्दारवः
mahāmandāravaḥ
|
महामन्दारवौ
mahāmandāravau
|
महामन्दारवाः
mahāmandāravāḥ
|
Vocativo |
महामन्दारव
mahāmandārava
|
महामन्दारवौ
mahāmandāravau
|
महामन्दारवाः
mahāmandāravāḥ
|
Acusativo |
महामन्दारवम्
mahāmandāravam
|
महामन्दारवौ
mahāmandāravau
|
महामन्दारवान्
mahāmandāravān
|
Instrumental |
महामन्दारवेण
mahāmandāraveṇa
|
महामन्दारवाभ्याम्
mahāmandāravābhyām
|
महामन्दारवैः
mahāmandāravaiḥ
|
Dativo |
महामन्दारवाय
mahāmandāravāya
|
महामन्दारवाभ्याम्
mahāmandāravābhyām
|
महामन्दारवेभ्यः
mahāmandāravebhyaḥ
|
Ablativo |
महामन्दारवात्
mahāmandāravāt
|
महामन्दारवाभ्याम्
mahāmandāravābhyām
|
महामन्दारवेभ्यः
mahāmandāravebhyaḥ
|
Genitivo |
महामन्दारवस्य
mahāmandāravasya
|
महामन्दारवयोः
mahāmandāravayoḥ
|
महामन्दारवाणाम्
mahāmandāravāṇām
|
Locativo |
महामन्दारवे
mahāmandārave
|
महामन्दारवयोः
mahāmandāravayoḥ
|
महामन्दारवेषु
mahāmandāraveṣu
|