Sanskrit tools

Sanskrit declension


Declension of महामरुत्वतीय mahāmarutvatīya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महामरुत्वतीयः mahāmarutvatīyaḥ
महामरुत्वतीयौ mahāmarutvatīyau
महामरुत्वतीयाः mahāmarutvatīyāḥ
Vocative महामरुत्वतीय mahāmarutvatīya
महामरुत्वतीयौ mahāmarutvatīyau
महामरुत्वतीयाः mahāmarutvatīyāḥ
Accusative महामरुत्वतीयम् mahāmarutvatīyam
महामरुत्वतीयौ mahāmarutvatīyau
महामरुत्वतीयान् mahāmarutvatīyān
Instrumental महामरुत्वतीयेन mahāmarutvatīyena
महामरुत्वतीयाभ्याम् mahāmarutvatīyābhyām
महामरुत्वतीयैः mahāmarutvatīyaiḥ
Dative महामरुत्वतीयाय mahāmarutvatīyāya
महामरुत्वतीयाभ्याम् mahāmarutvatīyābhyām
महामरुत्वतीयेभ्यः mahāmarutvatīyebhyaḥ
Ablative महामरुत्वतीयात् mahāmarutvatīyāt
महामरुत्वतीयाभ्याम् mahāmarutvatīyābhyām
महामरुत्वतीयेभ्यः mahāmarutvatīyebhyaḥ
Genitive महामरुत्वतीयस्य mahāmarutvatīyasya
महामरुत्वतीययोः mahāmarutvatīyayoḥ
महामरुत्वतीयानाम् mahāmarutvatīyānām
Locative महामरुत्वतीये mahāmarutvatīye
महामरुत्वतीययोः mahāmarutvatīyayoḥ
महामरुत्वतीयेषु mahāmarutvatīyeṣu