| Singular | Dual | Plural |
Nominativo |
महामरुत्वतीयः
mahāmarutvatīyaḥ
|
महामरुत्वतीयौ
mahāmarutvatīyau
|
महामरुत्वतीयाः
mahāmarutvatīyāḥ
|
Vocativo |
महामरुत्वतीय
mahāmarutvatīya
|
महामरुत्वतीयौ
mahāmarutvatīyau
|
महामरुत्वतीयाः
mahāmarutvatīyāḥ
|
Acusativo |
महामरुत्वतीयम्
mahāmarutvatīyam
|
महामरुत्वतीयौ
mahāmarutvatīyau
|
महामरुत्वतीयान्
mahāmarutvatīyān
|
Instrumental |
महामरुत्वतीयेन
mahāmarutvatīyena
|
महामरुत्वतीयाभ्याम्
mahāmarutvatīyābhyām
|
महामरुत्वतीयैः
mahāmarutvatīyaiḥ
|
Dativo |
महामरुत्वतीयाय
mahāmarutvatīyāya
|
महामरुत्वतीयाभ्याम्
mahāmarutvatīyābhyām
|
महामरुत्वतीयेभ्यः
mahāmarutvatīyebhyaḥ
|
Ablativo |
महामरुत्वतीयात्
mahāmarutvatīyāt
|
महामरुत्वतीयाभ्याम्
mahāmarutvatīyābhyām
|
महामरुत्वतीयेभ्यः
mahāmarutvatīyebhyaḥ
|
Genitivo |
महामरुत्वतीयस्य
mahāmarutvatīyasya
|
महामरुत्वतीययोः
mahāmarutvatīyayoḥ
|
महामरुत्वतीयानाम्
mahāmarutvatīyānām
|
Locativo |
महामरुत्वतीये
mahāmarutvatīye
|
महामरुत्वतीययोः
mahāmarutvatīyayoḥ
|
महामरुत्वतीयेषु
mahāmarutvatīyeṣu
|