Sanskrit tools

Sanskrit declension


Declension of महामर्षा mahāmarṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महामर्षा mahāmarṣā
महामर्षे mahāmarṣe
महामर्षाः mahāmarṣāḥ
Vocative महामर्षे mahāmarṣe
महामर्षे mahāmarṣe
महामर्षाः mahāmarṣāḥ
Accusative महामर्षाम् mahāmarṣām
महामर्षे mahāmarṣe
महामर्षाः mahāmarṣāḥ
Instrumental महामर्षया mahāmarṣayā
महामर्षाभ्याम् mahāmarṣābhyām
महामर्षाभिः mahāmarṣābhiḥ
Dative महामर्षायै mahāmarṣāyai
महामर्षाभ्याम् mahāmarṣābhyām
महामर्षाभ्यः mahāmarṣābhyaḥ
Ablative महामर्षायाः mahāmarṣāyāḥ
महामर्षाभ्याम् mahāmarṣābhyām
महामर्षाभ्यः mahāmarṣābhyaḥ
Genitive महामर्षायाः mahāmarṣāyāḥ
महामर्षयोः mahāmarṣayoḥ
महामर्षाणाम् mahāmarṣāṇām
Locative महामर्षायाम् mahāmarṣāyām
महामर्षयोः mahāmarṣayoḥ
महामर्षासु mahāmarṣāsu