| Singular | Dual | Plural |
Nominativo |
महामर्षा
mahāmarṣā
|
महामर्षे
mahāmarṣe
|
महामर्षाः
mahāmarṣāḥ
|
Vocativo |
महामर्षे
mahāmarṣe
|
महामर्षे
mahāmarṣe
|
महामर्षाः
mahāmarṣāḥ
|
Acusativo |
महामर्षाम्
mahāmarṣām
|
महामर्षे
mahāmarṣe
|
महामर्षाः
mahāmarṣāḥ
|
Instrumental |
महामर्षया
mahāmarṣayā
|
महामर्षाभ्याम्
mahāmarṣābhyām
|
महामर्षाभिः
mahāmarṣābhiḥ
|
Dativo |
महामर्षायै
mahāmarṣāyai
|
महामर्षाभ्याम्
mahāmarṣābhyām
|
महामर्षाभ्यः
mahāmarṣābhyaḥ
|
Ablativo |
महामर्षायाः
mahāmarṣāyāḥ
|
महामर्षाभ्याम्
mahāmarṣābhyām
|
महामर्षाभ्यः
mahāmarṣābhyaḥ
|
Genitivo |
महामर्षायाः
mahāmarṣāyāḥ
|
महामर्षयोः
mahāmarṣayoḥ
|
महामर्षाणाम्
mahāmarṣāṇām
|
Locativo |
महामर्षायाम्
mahāmarṣāyām
|
महामर्षयोः
mahāmarṣayoḥ
|
महामर्षासु
mahāmarṣāsu
|