| Singular | Dual | Plural |
Nominative |
महामहेश्वरकविः
mahāmaheśvarakaviḥ
|
महामहेश्वरकवी
mahāmaheśvarakavī
|
महामहेश्वरकवयः
mahāmaheśvarakavayaḥ
|
Vocative |
महामहेश्वरकवे
mahāmaheśvarakave
|
महामहेश्वरकवी
mahāmaheśvarakavī
|
महामहेश्वरकवयः
mahāmaheśvarakavayaḥ
|
Accusative |
महामहेश्वरकविम्
mahāmaheśvarakavim
|
महामहेश्वरकवी
mahāmaheśvarakavī
|
महामहेश्वरकवीन्
mahāmaheśvarakavīn
|
Instrumental |
महामहेश्वरकविणा
mahāmaheśvarakaviṇā
|
महामहेश्वरकविभ्याम्
mahāmaheśvarakavibhyām
|
महामहेश्वरकविभिः
mahāmaheśvarakavibhiḥ
|
Dative |
महामहेश्वरकवये
mahāmaheśvarakavaye
|
महामहेश्वरकविभ्याम्
mahāmaheśvarakavibhyām
|
महामहेश्वरकविभ्यः
mahāmaheśvarakavibhyaḥ
|
Ablative |
महामहेश्वरकवेः
mahāmaheśvarakaveḥ
|
महामहेश्वरकविभ्याम्
mahāmaheśvarakavibhyām
|
महामहेश्वरकविभ्यः
mahāmaheśvarakavibhyaḥ
|
Genitive |
महामहेश्वरकवेः
mahāmaheśvarakaveḥ
|
महामहेश्वरकव्योः
mahāmaheśvarakavyoḥ
|
महामहेश्वरकवीणाम्
mahāmaheśvarakavīṇām
|
Locative |
महामहेश्वरकवौ
mahāmaheśvarakavau
|
महामहेश्वरकव्योः
mahāmaheśvarakavyoḥ
|
महामहेश्वरकविषु
mahāmaheśvarakaviṣu
|