Sanskrit tools

Sanskrit declension


Declension of महामहेश्वरकवि mahāmaheśvarakavi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महामहेश्वरकविः mahāmaheśvarakaviḥ
महामहेश्वरकवी mahāmaheśvarakavī
महामहेश्वरकवयः mahāmaheśvarakavayaḥ
Vocative महामहेश्वरकवे mahāmaheśvarakave
महामहेश्वरकवी mahāmaheśvarakavī
महामहेश्वरकवयः mahāmaheśvarakavayaḥ
Accusative महामहेश्वरकविम् mahāmaheśvarakavim
महामहेश्वरकवी mahāmaheśvarakavī
महामहेश्वरकवीन् mahāmaheśvarakavīn
Instrumental महामहेश्वरकविणा mahāmaheśvarakaviṇā
महामहेश्वरकविभ्याम् mahāmaheśvarakavibhyām
महामहेश्वरकविभिः mahāmaheśvarakavibhiḥ
Dative महामहेश्वरकवये mahāmaheśvarakavaye
महामहेश्वरकविभ्याम् mahāmaheśvarakavibhyām
महामहेश्वरकविभ्यः mahāmaheśvarakavibhyaḥ
Ablative महामहेश्वरकवेः mahāmaheśvarakaveḥ
महामहेश्वरकविभ्याम् mahāmaheśvarakavibhyām
महामहेश्वरकविभ्यः mahāmaheśvarakavibhyaḥ
Genitive महामहेश्वरकवेः mahāmaheśvarakaveḥ
महामहेश्वरकव्योः mahāmaheśvarakavyoḥ
महामहेश्वरकवीणाम् mahāmaheśvarakavīṇām
Locative महामहेश्वरकवौ mahāmaheśvarakavau
महामहेश्वरकव्योः mahāmaheśvarakavyoḥ
महामहेश्वरकविषु mahāmaheśvarakaviṣu