| Singular | Dual | Plural |
Nominativo |
महामहेश्वरकविः
mahāmaheśvarakaviḥ
|
महामहेश्वरकवी
mahāmaheśvarakavī
|
महामहेश्वरकवयः
mahāmaheśvarakavayaḥ
|
Vocativo |
महामहेश्वरकवे
mahāmaheśvarakave
|
महामहेश्वरकवी
mahāmaheśvarakavī
|
महामहेश्वरकवयः
mahāmaheśvarakavayaḥ
|
Acusativo |
महामहेश्वरकविम्
mahāmaheśvarakavim
|
महामहेश्वरकवी
mahāmaheśvarakavī
|
महामहेश्वरकवीन्
mahāmaheśvarakavīn
|
Instrumental |
महामहेश्वरकविणा
mahāmaheśvarakaviṇā
|
महामहेश्वरकविभ्याम्
mahāmaheśvarakavibhyām
|
महामहेश्वरकविभिः
mahāmaheśvarakavibhiḥ
|
Dativo |
महामहेश्वरकवये
mahāmaheśvarakavaye
|
महामहेश्वरकविभ्याम्
mahāmaheśvarakavibhyām
|
महामहेश्वरकविभ्यः
mahāmaheśvarakavibhyaḥ
|
Ablativo |
महामहेश्वरकवेः
mahāmaheśvarakaveḥ
|
महामहेश्वरकविभ्याम्
mahāmaheśvarakavibhyām
|
महामहेश्वरकविभ्यः
mahāmaheśvarakavibhyaḥ
|
Genitivo |
महामहेश्वरकवेः
mahāmaheśvarakaveḥ
|
महामहेश्वरकव्योः
mahāmaheśvarakavyoḥ
|
महामहेश्वरकवीणाम्
mahāmaheśvarakavīṇām
|
Locativo |
महामहेश्वरकवौ
mahāmaheśvarakavau
|
महामहेश्वरकव्योः
mahāmaheśvarakavyoḥ
|
महामहेश्वरकविषु
mahāmaheśvarakaviṣu
|