| Singular | Dual | Plural |
Nominative |
महामहेश्वरायतनम्
mahāmaheśvarāyatanam
|
महामहेश्वरायतने
mahāmaheśvarāyatane
|
महामहेश्वरायतनानि
mahāmaheśvarāyatanāni
|
Vocative |
महामहेश्वरायतन
mahāmaheśvarāyatana
|
महामहेश्वरायतने
mahāmaheśvarāyatane
|
महामहेश्वरायतनानि
mahāmaheśvarāyatanāni
|
Accusative |
महामहेश्वरायतनम्
mahāmaheśvarāyatanam
|
महामहेश्वरायतने
mahāmaheśvarāyatane
|
महामहेश्वरायतनानि
mahāmaheśvarāyatanāni
|
Instrumental |
महामहेश्वरायतनेन
mahāmaheśvarāyatanena
|
महामहेश्वरायतनाभ्याम्
mahāmaheśvarāyatanābhyām
|
महामहेश्वरायतनैः
mahāmaheśvarāyatanaiḥ
|
Dative |
महामहेश्वरायतनाय
mahāmaheśvarāyatanāya
|
महामहेश्वरायतनाभ्याम्
mahāmaheśvarāyatanābhyām
|
महामहेश्वरायतनेभ्यः
mahāmaheśvarāyatanebhyaḥ
|
Ablative |
महामहेश्वरायतनात्
mahāmaheśvarāyatanāt
|
महामहेश्वरायतनाभ्याम्
mahāmaheśvarāyatanābhyām
|
महामहेश्वरायतनेभ्यः
mahāmaheśvarāyatanebhyaḥ
|
Genitive |
महामहेश्वरायतनस्य
mahāmaheśvarāyatanasya
|
महामहेश्वरायतनयोः
mahāmaheśvarāyatanayoḥ
|
महामहेश्वरायतनानाम्
mahāmaheśvarāyatanānām
|
Locative |
महामहेश्वरायतने
mahāmaheśvarāyatane
|
महामहेश्वरायतनयोः
mahāmaheśvarāyatanayoḥ
|
महामहेश्वरायतनेषु
mahāmaheśvarāyataneṣu
|