Sanskrit tools

Sanskrit declension


Declension of महामहेश्वरायतन mahāmaheśvarāyatana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महामहेश्वरायतनम् mahāmaheśvarāyatanam
महामहेश्वरायतने mahāmaheśvarāyatane
महामहेश्वरायतनानि mahāmaheśvarāyatanāni
Vocative महामहेश्वरायतन mahāmaheśvarāyatana
महामहेश्वरायतने mahāmaheśvarāyatane
महामहेश्वरायतनानि mahāmaheśvarāyatanāni
Accusative महामहेश्वरायतनम् mahāmaheśvarāyatanam
महामहेश्वरायतने mahāmaheśvarāyatane
महामहेश्वरायतनानि mahāmaheśvarāyatanāni
Instrumental महामहेश्वरायतनेन mahāmaheśvarāyatanena
महामहेश्वरायतनाभ्याम् mahāmaheśvarāyatanābhyām
महामहेश्वरायतनैः mahāmaheśvarāyatanaiḥ
Dative महामहेश्वरायतनाय mahāmaheśvarāyatanāya
महामहेश्वरायतनाभ्याम् mahāmaheśvarāyatanābhyām
महामहेश्वरायतनेभ्यः mahāmaheśvarāyatanebhyaḥ
Ablative महामहेश्वरायतनात् mahāmaheśvarāyatanāt
महामहेश्वरायतनाभ्याम् mahāmaheśvarāyatanābhyām
महामहेश्वरायतनेभ्यः mahāmaheśvarāyatanebhyaḥ
Genitive महामहेश्वरायतनस्य mahāmaheśvarāyatanasya
महामहेश्वरायतनयोः mahāmaheśvarāyatanayoḥ
महामहेश्वरायतनानाम् mahāmaheśvarāyatanānām
Locative महामहेश्वरायतने mahāmaheśvarāyatane
महामहेश्वरायतनयोः mahāmaheśvarāyatanayoḥ
महामहेश्वरायतनेषु mahāmaheśvarāyataneṣu