| Singular | Dual | Plural |
Nominativo |
महामहेश्वरायतनम्
mahāmaheśvarāyatanam
|
महामहेश्वरायतने
mahāmaheśvarāyatane
|
महामहेश्वरायतनानि
mahāmaheśvarāyatanāni
|
Vocativo |
महामहेश्वरायतन
mahāmaheśvarāyatana
|
महामहेश्वरायतने
mahāmaheśvarāyatane
|
महामहेश्वरायतनानि
mahāmaheśvarāyatanāni
|
Acusativo |
महामहेश्वरायतनम्
mahāmaheśvarāyatanam
|
महामहेश्वरायतने
mahāmaheśvarāyatane
|
महामहेश्वरायतनानि
mahāmaheśvarāyatanāni
|
Instrumental |
महामहेश्वरायतनेन
mahāmaheśvarāyatanena
|
महामहेश्वरायतनाभ्याम्
mahāmaheśvarāyatanābhyām
|
महामहेश्वरायतनैः
mahāmaheśvarāyatanaiḥ
|
Dativo |
महामहेश्वरायतनाय
mahāmaheśvarāyatanāya
|
महामहेश्वरायतनाभ्याम्
mahāmaheśvarāyatanābhyām
|
महामहेश्वरायतनेभ्यः
mahāmaheśvarāyatanebhyaḥ
|
Ablativo |
महामहेश्वरायतनात्
mahāmaheśvarāyatanāt
|
महामहेश्वरायतनाभ्याम्
mahāmaheśvarāyatanābhyām
|
महामहेश्वरायतनेभ्यः
mahāmaheśvarāyatanebhyaḥ
|
Genitivo |
महामहेश्वरायतनस्य
mahāmaheśvarāyatanasya
|
महामहेश्वरायतनयोः
mahāmaheśvarāyatanayoḥ
|
महामहेश्वरायतनानाम्
mahāmaheśvarāyatanānām
|
Locativo |
महामहेश्वरायतने
mahāmaheśvarāyatane
|
महामहेश्वरायतनयोः
mahāmaheśvarāyatanayoḥ
|
महामहेश्वरायतनेषु
mahāmaheśvarāyataneṣu
|