| Singular | Dual | Plural |
Nominative |
महामाघी
mahāmāghī
|
महामाघ्यौ
mahāmāghyau
|
महामाघ्यः
mahāmāghyaḥ
|
Vocative |
महामाघि
mahāmāghi
|
महामाघ्यौ
mahāmāghyau
|
महामाघ्यः
mahāmāghyaḥ
|
Accusative |
महामाघीम्
mahāmāghīm
|
महामाघ्यौ
mahāmāghyau
|
महामाघीः
mahāmāghīḥ
|
Instrumental |
महामाघ्या
mahāmāghyā
|
महामाघीभ्याम्
mahāmāghībhyām
|
महामाघीभिः
mahāmāghībhiḥ
|
Dative |
महामाघ्यै
mahāmāghyai
|
महामाघीभ्याम्
mahāmāghībhyām
|
महामाघीभ्यः
mahāmāghībhyaḥ
|
Ablative |
महामाघ्याः
mahāmāghyāḥ
|
महामाघीभ्याम्
mahāmāghībhyām
|
महामाघीभ्यः
mahāmāghībhyaḥ
|
Genitive |
महामाघ्याः
mahāmāghyāḥ
|
महामाघ्योः
mahāmāghyoḥ
|
महामाघीनाम्
mahāmāghīnām
|
Locative |
महामाघ्याम्
mahāmāghyām
|
महामाघ्योः
mahāmāghyoḥ
|
महामाघीषु
mahāmāghīṣu
|