Sanskrit tools

Sanskrit declension


Declension of महामानसिका mahāmānasikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महामानसिका mahāmānasikā
महामानसिके mahāmānasike
महामानसिकाः mahāmānasikāḥ
Vocative महामानसिके mahāmānasike
महामानसिके mahāmānasike
महामानसिकाः mahāmānasikāḥ
Accusative महामानसिकाम् mahāmānasikām
महामानसिके mahāmānasike
महामानसिकाः mahāmānasikāḥ
Instrumental महामानसिकया mahāmānasikayā
महामानसिकाभ्याम् mahāmānasikābhyām
महामानसिकाभिः mahāmānasikābhiḥ
Dative महामानसिकायै mahāmānasikāyai
महामानसिकाभ्याम् mahāmānasikābhyām
महामानसिकाभ्यः mahāmānasikābhyaḥ
Ablative महामानसिकायाः mahāmānasikāyāḥ
महामानसिकाभ्याम् mahāmānasikābhyām
महामानसिकाभ्यः mahāmānasikābhyaḥ
Genitive महामानसिकायाः mahāmānasikāyāḥ
महामानसिकयोः mahāmānasikayoḥ
महामानसिकानाम् mahāmānasikānām
Locative महामानसिकायाम् mahāmānasikāyām
महामानसिकयोः mahāmānasikayoḥ
महामानसिकासु mahāmānasikāsu