| Singular | Dual | Plural |
Nominativo |
महामानसिका
mahāmānasikā
|
महामानसिके
mahāmānasike
|
महामानसिकाः
mahāmānasikāḥ
|
Vocativo |
महामानसिके
mahāmānasike
|
महामानसिके
mahāmānasike
|
महामानसिकाः
mahāmānasikāḥ
|
Acusativo |
महामानसिकाम्
mahāmānasikām
|
महामानसिके
mahāmānasike
|
महामानसिकाः
mahāmānasikāḥ
|
Instrumental |
महामानसिकया
mahāmānasikayā
|
महामानसिकाभ्याम्
mahāmānasikābhyām
|
महामानसिकाभिः
mahāmānasikābhiḥ
|
Dativo |
महामानसिकायै
mahāmānasikāyai
|
महामानसिकाभ्याम्
mahāmānasikābhyām
|
महामानसिकाभ्यः
mahāmānasikābhyaḥ
|
Ablativo |
महामानसिकायाः
mahāmānasikāyāḥ
|
महामानसिकाभ्याम्
mahāmānasikābhyām
|
महामानसिकाभ्यः
mahāmānasikābhyaḥ
|
Genitivo |
महामानसिकायाः
mahāmānasikāyāḥ
|
महामानसिकयोः
mahāmānasikayoḥ
|
महामानसिकानाम्
mahāmānasikānām
|
Locativo |
महामानसिकायाम्
mahāmānasikāyām
|
महामानसिकयोः
mahāmānasikayoḥ
|
महामानसिकासु
mahāmānasikāsu
|