Sanskrit tools

Sanskrit declension


Declension of अकरुणत्व akaruṇatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकरुणत्वम् akaruṇatvam
अकरुणत्वे akaruṇatve
अकरुणत्वानि akaruṇatvāni
Vocative अकरुणत्व akaruṇatva
अकरुणत्वे akaruṇatve
अकरुणत्वानि akaruṇatvāni
Accusative अकरुणत्वम् akaruṇatvam
अकरुणत्वे akaruṇatve
अकरुणत्वानि akaruṇatvāni
Instrumental अकरुणत्वेन akaruṇatvena
अकरुणत्वाभ्याम् akaruṇatvābhyām
अकरुणत्वैः akaruṇatvaiḥ
Dative अकरुणत्वाय akaruṇatvāya
अकरुणत्वाभ्याम् akaruṇatvābhyām
अकरुणत्वेभ्यः akaruṇatvebhyaḥ
Ablative अकरुणत्वात् akaruṇatvāt
अकरुणत्वाभ्याम् akaruṇatvābhyām
अकरुणत्वेभ्यः akaruṇatvebhyaḥ
Genitive अकरुणत्वस्य akaruṇatvasya
अकरुणत्वयोः akaruṇatvayoḥ
अकरुणत्वानाम् akaruṇatvānām
Locative अकरुणत्वे akaruṇatve
अकरुणत्वयोः akaruṇatvayoḥ
अकरुणत्वेषु akaruṇatveṣu