| Singular | Dual | Plural |
Nominativo |
अकरुणत्वम्
akaruṇatvam
|
अकरुणत्वे
akaruṇatve
|
अकरुणत्वानि
akaruṇatvāni
|
Vocativo |
अकरुणत्व
akaruṇatva
|
अकरुणत्वे
akaruṇatve
|
अकरुणत्वानि
akaruṇatvāni
|
Acusativo |
अकरुणत्वम्
akaruṇatvam
|
अकरुणत्वे
akaruṇatve
|
अकरुणत्वानि
akaruṇatvāni
|
Instrumental |
अकरुणत्वेन
akaruṇatvena
|
अकरुणत्वाभ्याम्
akaruṇatvābhyām
|
अकरुणत्वैः
akaruṇatvaiḥ
|
Dativo |
अकरुणत्वाय
akaruṇatvāya
|
अकरुणत्वाभ्याम्
akaruṇatvābhyām
|
अकरुणत्वेभ्यः
akaruṇatvebhyaḥ
|
Ablativo |
अकरुणत्वात्
akaruṇatvāt
|
अकरुणत्वाभ्याम्
akaruṇatvābhyām
|
अकरुणत्वेभ्यः
akaruṇatvebhyaḥ
|
Genitivo |
अकरुणत्वस्य
akaruṇatvasya
|
अकरुणत्वयोः
akaruṇatvayoḥ
|
अकरुणत्वानाम्
akaruṇatvānām
|
Locativo |
अकरुणत्वे
akaruṇatve
|
अकरुणत्वयोः
akaruṇatvayoḥ
|
अकरुणत्वेषु
akaruṇatveṣu
|