Sanskrit tools

Sanskrit declension


Declension of महासौख्या mahāsaukhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महासौख्या mahāsaukhyā
महासौख्ये mahāsaukhye
महासौख्याः mahāsaukhyāḥ
Vocative महासौख्ये mahāsaukhye
महासौख्ये mahāsaukhye
महासौख्याः mahāsaukhyāḥ
Accusative महासौख्याम् mahāsaukhyām
महासौख्ये mahāsaukhye
महासौख्याः mahāsaukhyāḥ
Instrumental महासौख्यया mahāsaukhyayā
महासौख्याभ्याम् mahāsaukhyābhyām
महासौख्याभिः mahāsaukhyābhiḥ
Dative महासौख्यायै mahāsaukhyāyai
महासौख्याभ्याम् mahāsaukhyābhyām
महासौख्याभ्यः mahāsaukhyābhyaḥ
Ablative महासौख्यायाः mahāsaukhyāyāḥ
महासौख्याभ्याम् mahāsaukhyābhyām
महासौख्याभ्यः mahāsaukhyābhyaḥ
Genitive महासौख्यायाः mahāsaukhyāyāḥ
महासौख्ययोः mahāsaukhyayoḥ
महासौख्यानाम् mahāsaukhyānām
Locative महासौख्यायाम् mahāsaukhyāyām
महासौख्ययोः mahāsaukhyayoḥ
महासौख्यासु mahāsaukhyāsu