| Singular | Dual | Plural |
Nominativo |
महासौख्या
mahāsaukhyā
|
महासौख्ये
mahāsaukhye
|
महासौख्याः
mahāsaukhyāḥ
|
Vocativo |
महासौख्ये
mahāsaukhye
|
महासौख्ये
mahāsaukhye
|
महासौख्याः
mahāsaukhyāḥ
|
Acusativo |
महासौख्याम्
mahāsaukhyām
|
महासौख्ये
mahāsaukhye
|
महासौख्याः
mahāsaukhyāḥ
|
Instrumental |
महासौख्यया
mahāsaukhyayā
|
महासौख्याभ्याम्
mahāsaukhyābhyām
|
महासौख्याभिः
mahāsaukhyābhiḥ
|
Dativo |
महासौख्यायै
mahāsaukhyāyai
|
महासौख्याभ्याम्
mahāsaukhyābhyām
|
महासौख्याभ्यः
mahāsaukhyābhyaḥ
|
Ablativo |
महासौख्यायाः
mahāsaukhyāyāḥ
|
महासौख्याभ्याम्
mahāsaukhyābhyām
|
महासौख्याभ्यः
mahāsaukhyābhyaḥ
|
Genitivo |
महासौख्यायाः
mahāsaukhyāyāḥ
|
महासौख्ययोः
mahāsaukhyayoḥ
|
महासौख्यानाम्
mahāsaukhyānām
|
Locativo |
महासौख्यायाम्
mahāsaukhyāyām
|
महासौख्ययोः
mahāsaukhyayoḥ
|
महासौख्यासु
mahāsaukhyāsu
|