Sanskrit tools

Sanskrit declension


Declension of महासौषिर mahāsauṣira, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महासौषिरः mahāsauṣiraḥ
महासौषिरौ mahāsauṣirau
महासौषिराः mahāsauṣirāḥ
Vocative महासौषिर mahāsauṣira
महासौषिरौ mahāsauṣirau
महासौषिराः mahāsauṣirāḥ
Accusative महासौषिरम् mahāsauṣiram
महासौषिरौ mahāsauṣirau
महासौषिरान् mahāsauṣirān
Instrumental महासौषिरेण mahāsauṣireṇa
महासौषिराभ्याम् mahāsauṣirābhyām
महासौषिरैः mahāsauṣiraiḥ
Dative महासौषिराय mahāsauṣirāya
महासौषिराभ्याम् mahāsauṣirābhyām
महासौषिरेभ्यः mahāsauṣirebhyaḥ
Ablative महासौषिरात् mahāsauṣirāt
महासौषिराभ्याम् mahāsauṣirābhyām
महासौषिरेभ्यः mahāsauṣirebhyaḥ
Genitive महासौषिरस्य mahāsauṣirasya
महासौषिरयोः mahāsauṣirayoḥ
महासौषिराणाम् mahāsauṣirāṇām
Locative महासौषिरे mahāsauṣire
महासौषिरयोः mahāsauṣirayoḥ
महासौषिरेषु mahāsauṣireṣu