| Singular | Dual | Plural |
Nominativo |
महासौषिरः
mahāsauṣiraḥ
|
महासौषिरौ
mahāsauṣirau
|
महासौषिराः
mahāsauṣirāḥ
|
Vocativo |
महासौषिर
mahāsauṣira
|
महासौषिरौ
mahāsauṣirau
|
महासौषिराः
mahāsauṣirāḥ
|
Acusativo |
महासौषिरम्
mahāsauṣiram
|
महासौषिरौ
mahāsauṣirau
|
महासौषिरान्
mahāsauṣirān
|
Instrumental |
महासौषिरेण
mahāsauṣireṇa
|
महासौषिराभ्याम्
mahāsauṣirābhyām
|
महासौषिरैः
mahāsauṣiraiḥ
|
Dativo |
महासौषिराय
mahāsauṣirāya
|
महासौषिराभ्याम्
mahāsauṣirābhyām
|
महासौषिरेभ्यः
mahāsauṣirebhyaḥ
|
Ablativo |
महासौषिरात्
mahāsauṣirāt
|
महासौषिराभ्याम्
mahāsauṣirābhyām
|
महासौषिरेभ्यः
mahāsauṣirebhyaḥ
|
Genitivo |
महासौषिरस्य
mahāsauṣirasya
|
महासौषिरयोः
mahāsauṣirayoḥ
|
महासौषिराणाम्
mahāsauṣirāṇām
|
Locativo |
महासौषिरे
mahāsauṣire
|
महासौषिरयोः
mahāsauṣirayoḥ
|
महासौषिरेषु
mahāsauṣireṣu
|