Sanskrit tools

Sanskrit declension


Declension of महास्कन्ध mahāskandha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महास्कन्धः mahāskandhaḥ
महास्कन्धौ mahāskandhau
महास्कन्धाः mahāskandhāḥ
Vocative महास्कन्ध mahāskandha
महास्कन्धौ mahāskandhau
महास्कन्धाः mahāskandhāḥ
Accusative महास्कन्धम् mahāskandham
महास्कन्धौ mahāskandhau
महास्कन्धान् mahāskandhān
Instrumental महास्कन्धेन mahāskandhena
महास्कन्धाभ्याम् mahāskandhābhyām
महास्कन्धैः mahāskandhaiḥ
Dative महास्कन्धाय mahāskandhāya
महास्कन्धाभ्याम् mahāskandhābhyām
महास्कन्धेभ्यः mahāskandhebhyaḥ
Ablative महास्कन्धात् mahāskandhāt
महास्कन्धाभ्याम् mahāskandhābhyām
महास्कन्धेभ्यः mahāskandhebhyaḥ
Genitive महास्कन्धस्य mahāskandhasya
महास्कन्धयोः mahāskandhayoḥ
महास्कन्धानाम् mahāskandhānām
Locative महास्कन्धे mahāskandhe
महास्कन्धयोः mahāskandhayoḥ
महास्कन्धेषु mahāskandheṣu