| Singular | Dual | Plural |
Nominativo |
महास्कन्धः
mahāskandhaḥ
|
महास्कन्धौ
mahāskandhau
|
महास्कन्धाः
mahāskandhāḥ
|
Vocativo |
महास्कन्ध
mahāskandha
|
महास्कन्धौ
mahāskandhau
|
महास्कन्धाः
mahāskandhāḥ
|
Acusativo |
महास्कन्धम्
mahāskandham
|
महास्कन्धौ
mahāskandhau
|
महास्कन्धान्
mahāskandhān
|
Instrumental |
महास्कन्धेन
mahāskandhena
|
महास्कन्धाभ्याम्
mahāskandhābhyām
|
महास्कन्धैः
mahāskandhaiḥ
|
Dativo |
महास्कन्धाय
mahāskandhāya
|
महास्कन्धाभ्याम्
mahāskandhābhyām
|
महास्कन्धेभ्यः
mahāskandhebhyaḥ
|
Ablativo |
महास्कन्धात्
mahāskandhāt
|
महास्कन्धाभ्याम्
mahāskandhābhyām
|
महास्कन्धेभ्यः
mahāskandhebhyaḥ
|
Genitivo |
महास्कन्धस्य
mahāskandhasya
|
महास्कन्धयोः
mahāskandhayoḥ
|
महास्कन्धानाम्
mahāskandhānām
|
Locativo |
महास्कन्धे
mahāskandhe
|
महास्कन्धयोः
mahāskandhayoḥ
|
महास्कन्धेषु
mahāskandheṣu
|