| Singular | Dual | Plural |
Nominative |
महास्तूपः
mahāstūpaḥ
|
महास्तूपौ
mahāstūpau
|
महास्तूपाः
mahāstūpāḥ
|
Vocative |
महास्तूप
mahāstūpa
|
महास्तूपौ
mahāstūpau
|
महास्तूपाः
mahāstūpāḥ
|
Accusative |
महास्तूपम्
mahāstūpam
|
महास्तूपौ
mahāstūpau
|
महास्तूपान्
mahāstūpān
|
Instrumental |
महास्तूपेन
mahāstūpena
|
महास्तूपाभ्याम्
mahāstūpābhyām
|
महास्तूपैः
mahāstūpaiḥ
|
Dative |
महास्तूपाय
mahāstūpāya
|
महास्तूपाभ्याम्
mahāstūpābhyām
|
महास्तूपेभ्यः
mahāstūpebhyaḥ
|
Ablative |
महास्तूपात्
mahāstūpāt
|
महास्तूपाभ्याम्
mahāstūpābhyām
|
महास्तूपेभ्यः
mahāstūpebhyaḥ
|
Genitive |
महास्तूपस्य
mahāstūpasya
|
महास्तूपयोः
mahāstūpayoḥ
|
महास्तूपानाम्
mahāstūpānām
|
Locative |
महास्तूपे
mahāstūpe
|
महास्तूपयोः
mahāstūpayoḥ
|
महास्तूपेषु
mahāstūpeṣu
|