| Singular | Dual | Plural |
Nominativo |
महास्तूपः
mahāstūpaḥ
|
महास्तूपौ
mahāstūpau
|
महास्तूपाः
mahāstūpāḥ
|
Vocativo |
महास्तूप
mahāstūpa
|
महास्तूपौ
mahāstūpau
|
महास्तूपाः
mahāstūpāḥ
|
Acusativo |
महास्तूपम्
mahāstūpam
|
महास्तूपौ
mahāstūpau
|
महास्तूपान्
mahāstūpān
|
Instrumental |
महास्तूपेन
mahāstūpena
|
महास्तूपाभ्याम्
mahāstūpābhyām
|
महास्तूपैः
mahāstūpaiḥ
|
Dativo |
महास्तूपाय
mahāstūpāya
|
महास्तूपाभ्याम्
mahāstūpābhyām
|
महास्तूपेभ्यः
mahāstūpebhyaḥ
|
Ablativo |
महास्तूपात्
mahāstūpāt
|
महास्तूपाभ्याम्
mahāstūpābhyām
|
महास्तूपेभ्यः
mahāstūpebhyaḥ
|
Genitivo |
महास्तूपस्य
mahāstūpasya
|
महास्तूपयोः
mahāstūpayoḥ
|
महास्तूपानाम्
mahāstūpānām
|
Locativo |
महास्तूपे
mahāstūpe
|
महास्तूपयोः
mahāstūpayoḥ
|
महास्तूपेषु
mahāstūpeṣu
|