Sanskrit tools

Sanskrit declension


Declension of महास्थविर mahāsthavira, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महास्थविरः mahāsthaviraḥ
महास्थविरौ mahāsthavirau
महास्थविराः mahāsthavirāḥ
Vocative महास्थविर mahāsthavira
महास्थविरौ mahāsthavirau
महास्थविराः mahāsthavirāḥ
Accusative महास्थविरम् mahāsthaviram
महास्थविरौ mahāsthavirau
महास्थविरान् mahāsthavirān
Instrumental महास्थविरेण mahāsthavireṇa
महास्थविराभ्याम् mahāsthavirābhyām
महास्थविरैः mahāsthaviraiḥ
Dative महास्थविराय mahāsthavirāya
महास्थविराभ्याम् mahāsthavirābhyām
महास्थविरेभ्यः mahāsthavirebhyaḥ
Ablative महास्थविरात् mahāsthavirāt
महास्थविराभ्याम् mahāsthavirābhyām
महास्थविरेभ्यः mahāsthavirebhyaḥ
Genitive महास्थविरस्य mahāsthavirasya
महास्थविरयोः mahāsthavirayoḥ
महास्थविराणाम् mahāsthavirāṇām
Locative महास्थविरे mahāsthavire
महास्थविरयोः mahāsthavirayoḥ
महास्थविरेषु mahāsthavireṣu