| Singular | Dual | Plural |
Nominativo |
महास्थविरः
mahāsthaviraḥ
|
महास्थविरौ
mahāsthavirau
|
महास्थविराः
mahāsthavirāḥ
|
Vocativo |
महास्थविर
mahāsthavira
|
महास्थविरौ
mahāsthavirau
|
महास्थविराः
mahāsthavirāḥ
|
Acusativo |
महास्थविरम्
mahāsthaviram
|
महास्थविरौ
mahāsthavirau
|
महास्थविरान्
mahāsthavirān
|
Instrumental |
महास्थविरेण
mahāsthavireṇa
|
महास्थविराभ्याम्
mahāsthavirābhyām
|
महास्थविरैः
mahāsthaviraiḥ
|
Dativo |
महास्थविराय
mahāsthavirāya
|
महास्थविराभ्याम्
mahāsthavirābhyām
|
महास्थविरेभ्यः
mahāsthavirebhyaḥ
|
Ablativo |
महास्थविरात्
mahāsthavirāt
|
महास्थविराभ्याम्
mahāsthavirābhyām
|
महास्थविरेभ्यः
mahāsthavirebhyaḥ
|
Genitivo |
महास्थविरस्य
mahāsthavirasya
|
महास्थविरयोः
mahāsthavirayoḥ
|
महास्थविराणाम्
mahāsthavirāṇām
|
Locativo |
महास्थविरे
mahāsthavire
|
महास्थविरयोः
mahāsthavirayoḥ
|
महास्थविरेषु
mahāsthavireṣu
|