Sanskrit tools

Sanskrit declension


Declension of महास्थान mahāsthāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महास्थानम् mahāsthānam
महास्थाने mahāsthāne
महास्थानानि mahāsthānāni
Vocative महास्थान mahāsthāna
महास्थाने mahāsthāne
महास्थानानि mahāsthānāni
Accusative महास्थानम् mahāsthānam
महास्थाने mahāsthāne
महास्थानानि mahāsthānāni
Instrumental महास्थानेन mahāsthānena
महास्थानाभ्याम् mahāsthānābhyām
महास्थानैः mahāsthānaiḥ
Dative महास्थानाय mahāsthānāya
महास्थानाभ्याम् mahāsthānābhyām
महास्थानेभ्यः mahāsthānebhyaḥ
Ablative महास्थानात् mahāsthānāt
महास्थानाभ्याम् mahāsthānābhyām
महास्थानेभ्यः mahāsthānebhyaḥ
Genitive महास्थानस्य mahāsthānasya
महास्थानयोः mahāsthānayoḥ
महास्थानानाम् mahāsthānānām
Locative महास्थाने mahāsthāne
महास्थानयोः mahāsthānayoḥ
महास्थानेषु mahāsthāneṣu