| Singular | Dual | Plural |
Nominative |
महास्थानम्
mahāsthānam
|
महास्थाने
mahāsthāne
|
महास्थानानि
mahāsthānāni
|
Vocative |
महास्थान
mahāsthāna
|
महास्थाने
mahāsthāne
|
महास्थानानि
mahāsthānāni
|
Accusative |
महास्थानम्
mahāsthānam
|
महास्थाने
mahāsthāne
|
महास्थानानि
mahāsthānāni
|
Instrumental |
महास्थानेन
mahāsthānena
|
महास्थानाभ्याम्
mahāsthānābhyām
|
महास्थानैः
mahāsthānaiḥ
|
Dative |
महास्थानाय
mahāsthānāya
|
महास्थानाभ्याम्
mahāsthānābhyām
|
महास्थानेभ्यः
mahāsthānebhyaḥ
|
Ablative |
महास्थानात्
mahāsthānāt
|
महास्थानाभ्याम्
mahāsthānābhyām
|
महास्थानेभ्यः
mahāsthānebhyaḥ
|
Genitive |
महास्थानस्य
mahāsthānasya
|
महास्थानयोः
mahāsthānayoḥ
|
महास्थानानाम्
mahāsthānānām
|
Locative |
महास्थाने
mahāsthāne
|
महास्थानयोः
mahāsthānayoḥ
|
महास्थानेषु
mahāsthāneṣu
|