| Singular | Dual | Plural |
Nominativo |
महास्थानम्
mahāsthānam
|
महास्थाने
mahāsthāne
|
महास्थानानि
mahāsthānāni
|
Vocativo |
महास्थान
mahāsthāna
|
महास्थाने
mahāsthāne
|
महास्थानानि
mahāsthānāni
|
Acusativo |
महास्थानम्
mahāsthānam
|
महास्थाने
mahāsthāne
|
महास्थानानि
mahāsthānāni
|
Instrumental |
महास्थानेन
mahāsthānena
|
महास्थानाभ्याम्
mahāsthānābhyām
|
महास्थानैः
mahāsthānaiḥ
|
Dativo |
महास्थानाय
mahāsthānāya
|
महास्थानाभ्याम्
mahāsthānābhyām
|
महास्थानेभ्यः
mahāsthānebhyaḥ
|
Ablativo |
महास्थानात्
mahāsthānāt
|
महास्थानाभ्याम्
mahāsthānābhyām
|
महास्थानेभ्यः
mahāsthānebhyaḥ
|
Genitivo |
महास्थानस्य
mahāsthānasya
|
महास्थानयोः
mahāsthānayoḥ
|
महास्थानानाम्
mahāsthānānām
|
Locativo |
महास्थाने
mahāsthāne
|
महास्थानयोः
mahāsthānayoḥ
|
महास्थानेषु
mahāsthāneṣu
|