Sanskrit tools

Sanskrit declension


Declension of महास्थानप्राप्त mahāsthānaprāpta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महास्थानप्राप्तः mahāsthānaprāptaḥ
महास्थानप्राप्तौ mahāsthānaprāptau
महास्थानप्राप्ताः mahāsthānaprāptāḥ
Vocative महास्थानप्राप्त mahāsthānaprāpta
महास्थानप्राप्तौ mahāsthānaprāptau
महास्थानप्राप्ताः mahāsthānaprāptāḥ
Accusative महास्थानप्राप्तम् mahāsthānaprāptam
महास्थानप्राप्तौ mahāsthānaprāptau
महास्थानप्राप्तान् mahāsthānaprāptān
Instrumental महास्थानप्राप्तेन mahāsthānaprāptena
महास्थानप्राप्ताभ्याम् mahāsthānaprāptābhyām
महास्थानप्राप्तैः mahāsthānaprāptaiḥ
Dative महास्थानप्राप्ताय mahāsthānaprāptāya
महास्थानप्राप्ताभ्याम् mahāsthānaprāptābhyām
महास्थानप्राप्तेभ्यः mahāsthānaprāptebhyaḥ
Ablative महास्थानप्राप्तात् mahāsthānaprāptāt
महास्थानप्राप्ताभ्याम् mahāsthānaprāptābhyām
महास्थानप्राप्तेभ्यः mahāsthānaprāptebhyaḥ
Genitive महास्थानप्राप्तस्य mahāsthānaprāptasya
महास्थानप्राप्तयोः mahāsthānaprāptayoḥ
महास्थानप्राप्तानाम् mahāsthānaprāptānām
Locative महास्थानप्राप्ते mahāsthānaprāpte
महास्थानप्राप्तयोः mahāsthānaprāptayoḥ
महास्थानप्राप्तेषु mahāsthānaprāpteṣu