| Singular | Dual | Plural |
Nominativo |
महास्थानप्राप्तः
mahāsthānaprāptaḥ
|
महास्थानप्राप्तौ
mahāsthānaprāptau
|
महास्थानप्राप्ताः
mahāsthānaprāptāḥ
|
Vocativo |
महास्थानप्राप्त
mahāsthānaprāpta
|
महास्थानप्राप्तौ
mahāsthānaprāptau
|
महास्थानप्राप्ताः
mahāsthānaprāptāḥ
|
Acusativo |
महास्थानप्राप्तम्
mahāsthānaprāptam
|
महास्थानप्राप्तौ
mahāsthānaprāptau
|
महास्थानप्राप्तान्
mahāsthānaprāptān
|
Instrumental |
महास्थानप्राप्तेन
mahāsthānaprāptena
|
महास्थानप्राप्ताभ्याम्
mahāsthānaprāptābhyām
|
महास्थानप्राप्तैः
mahāsthānaprāptaiḥ
|
Dativo |
महास्थानप्राप्ताय
mahāsthānaprāptāya
|
महास्थानप्राप्ताभ्याम्
mahāsthānaprāptābhyām
|
महास्थानप्राप्तेभ्यः
mahāsthānaprāptebhyaḥ
|
Ablativo |
महास्थानप्राप्तात्
mahāsthānaprāptāt
|
महास्थानप्राप्ताभ्याम्
mahāsthānaprāptābhyām
|
महास्थानप्राप्तेभ्यः
mahāsthānaprāptebhyaḥ
|
Genitivo |
महास्थानप्राप्तस्य
mahāsthānaprāptasya
|
महास्थानप्राप्तयोः
mahāsthānaprāptayoḥ
|
महास्थानप्राप्तानाम्
mahāsthānaprāptānām
|
Locativo |
महास्थानप्राप्ते
mahāsthānaprāpte
|
महास्थानप्राप्तयोः
mahāsthānaprāptayoḥ
|
महास्थानप्राप्तेषु
mahāsthānaprāpteṣu
|