Sanskrit tools

Sanskrit declension


Declension of महास्थाल mahāsthāla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महास्थालः mahāsthālaḥ
महास्थालौ mahāsthālau
महास्थालाः mahāsthālāḥ
Vocative महास्थाल mahāsthāla
महास्थालौ mahāsthālau
महास्थालाः mahāsthālāḥ
Accusative महास्थालम् mahāsthālam
महास्थालौ mahāsthālau
महास्थालान् mahāsthālān
Instrumental महास्थालेन mahāsthālena
महास्थालाभ्याम् mahāsthālābhyām
महास्थालैः mahāsthālaiḥ
Dative महास्थालाय mahāsthālāya
महास्थालाभ्याम् mahāsthālābhyām
महास्थालेभ्यः mahāsthālebhyaḥ
Ablative महास्थालात् mahāsthālāt
महास्थालाभ्याम् mahāsthālābhyām
महास्थालेभ्यः mahāsthālebhyaḥ
Genitive महास्थालस्य mahāsthālasya
महास्थालयोः mahāsthālayoḥ
महास्थालानाम् mahāsthālānām
Locative महास्थाले mahāsthāle
महास्थालयोः mahāsthālayoḥ
महास्थालेषु mahāsthāleṣu