| Singular | Dual | Plural |
Nominativo |
महास्थालः
mahāsthālaḥ
|
महास्थालौ
mahāsthālau
|
महास्थालाः
mahāsthālāḥ
|
Vocativo |
महास्थाल
mahāsthāla
|
महास्थालौ
mahāsthālau
|
महास्थालाः
mahāsthālāḥ
|
Acusativo |
महास्थालम्
mahāsthālam
|
महास्थालौ
mahāsthālau
|
महास्थालान्
mahāsthālān
|
Instrumental |
महास्थालेन
mahāsthālena
|
महास्थालाभ्याम्
mahāsthālābhyām
|
महास्थालैः
mahāsthālaiḥ
|
Dativo |
महास्थालाय
mahāsthālāya
|
महास्थालाभ्याम्
mahāsthālābhyām
|
महास्थालेभ्यः
mahāsthālebhyaḥ
|
Ablativo |
महास्थालात्
mahāsthālāt
|
महास्थालाभ्याम्
mahāsthālābhyām
|
महास्थालेभ्यः
mahāsthālebhyaḥ
|
Genitivo |
महास्थालस्य
mahāsthālasya
|
महास्थालयोः
mahāsthālayoḥ
|
महास्थालानाम्
mahāsthālānām
|
Locativo |
महास्थाले
mahāsthāle
|
महास्थालयोः
mahāsthālayoḥ
|
महास्थालेषु
mahāsthāleṣu
|