Sanskrit tools

Sanskrit declension


Declension of महास्थूला mahāsthūlā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महास्थूला mahāsthūlā
महास्थूले mahāsthūle
महास्थूलाः mahāsthūlāḥ
Vocative महास्थूले mahāsthūle
महास्थूले mahāsthūle
महास्थूलाः mahāsthūlāḥ
Accusative महास्थूलाम् mahāsthūlām
महास्थूले mahāsthūle
महास्थूलाः mahāsthūlāḥ
Instrumental महास्थूलया mahāsthūlayā
महास्थूलाभ्याम् mahāsthūlābhyām
महास्थूलाभिः mahāsthūlābhiḥ
Dative महास्थूलायै mahāsthūlāyai
महास्थूलाभ्याम् mahāsthūlābhyām
महास्थूलाभ्यः mahāsthūlābhyaḥ
Ablative महास्थूलायाः mahāsthūlāyāḥ
महास्थूलाभ्याम् mahāsthūlābhyām
महास्थूलाभ्यः mahāsthūlābhyaḥ
Genitive महास्थूलायाः mahāsthūlāyāḥ
महास्थूलयोः mahāsthūlayoḥ
महास्थूलानाम् mahāsthūlānām
Locative महास्थूलायाम् mahāsthūlāyām
महास्थूलयोः mahāsthūlayoḥ
महास्थूलासु mahāsthūlāsu