| Singular | Dual | Plural |
Nominativo |
महास्थूला
mahāsthūlā
|
महास्थूले
mahāsthūle
|
महास्थूलाः
mahāsthūlāḥ
|
Vocativo |
महास्थूले
mahāsthūle
|
महास्थूले
mahāsthūle
|
महास्थूलाः
mahāsthūlāḥ
|
Acusativo |
महास्थूलाम्
mahāsthūlām
|
महास्थूले
mahāsthūle
|
महास्थूलाः
mahāsthūlāḥ
|
Instrumental |
महास्थूलया
mahāsthūlayā
|
महास्थूलाभ्याम्
mahāsthūlābhyām
|
महास्थूलाभिः
mahāsthūlābhiḥ
|
Dativo |
महास्थूलायै
mahāsthūlāyai
|
महास्थूलाभ्याम्
mahāsthūlābhyām
|
महास्थूलाभ्यः
mahāsthūlābhyaḥ
|
Ablativo |
महास्थूलायाः
mahāsthūlāyāḥ
|
महास्थूलाभ्याम्
mahāsthūlābhyām
|
महास्थूलाभ्यः
mahāsthūlābhyaḥ
|
Genitivo |
महास्थूलायाः
mahāsthūlāyāḥ
|
महास्थूलयोः
mahāsthūlayoḥ
|
महास्थूलानाम्
mahāsthūlānām
|
Locativo |
महास्थूलायाम्
mahāsthūlāyām
|
महास्थूलयोः
mahāsthūlayoḥ
|
महास्थूलासु
mahāsthūlāsu
|