Sanskrit tools

Sanskrit declension


Declension of महास्नान mahāsnāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महास्नानम् mahāsnānam
महास्नाने mahāsnāne
महास्नानानि mahāsnānāni
Vocative महास्नान mahāsnāna
महास्नाने mahāsnāne
महास्नानानि mahāsnānāni
Accusative महास्नानम् mahāsnānam
महास्नाने mahāsnāne
महास्नानानि mahāsnānāni
Instrumental महास्नानेन mahāsnānena
महास्नानाभ्याम् mahāsnānābhyām
महास्नानैः mahāsnānaiḥ
Dative महास्नानाय mahāsnānāya
महास्नानाभ्याम् mahāsnānābhyām
महास्नानेभ्यः mahāsnānebhyaḥ
Ablative महास्नानात् mahāsnānāt
महास्नानाभ्याम् mahāsnānābhyām
महास्नानेभ्यः mahāsnānebhyaḥ
Genitive महास्नानस्य mahāsnānasya
महास्नानयोः mahāsnānayoḥ
महास्नानानाम् mahāsnānānām
Locative महास्नाने mahāsnāne
महास्नानयोः mahāsnānayoḥ
महास्नानेषु mahāsnāneṣu