| Singular | Dual | Plural |
Nominativo |
महास्नानम्
mahāsnānam
|
महास्नाने
mahāsnāne
|
महास्नानानि
mahāsnānāni
|
Vocativo |
महास्नान
mahāsnāna
|
महास्नाने
mahāsnāne
|
महास्नानानि
mahāsnānāni
|
Acusativo |
महास्नानम्
mahāsnānam
|
महास्नाने
mahāsnāne
|
महास्नानानि
mahāsnānāni
|
Instrumental |
महास्नानेन
mahāsnānena
|
महास्नानाभ्याम्
mahāsnānābhyām
|
महास्नानैः
mahāsnānaiḥ
|
Dativo |
महास्नानाय
mahāsnānāya
|
महास्नानाभ्याम्
mahāsnānābhyām
|
महास्नानेभ्यः
mahāsnānebhyaḥ
|
Ablativo |
महास्नानात्
mahāsnānāt
|
महास्नानाभ्याम्
mahāsnānābhyām
|
महास्नानेभ्यः
mahāsnānebhyaḥ
|
Genitivo |
महास्नानस्य
mahāsnānasya
|
महास्नानयोः
mahāsnānayoḥ
|
महास्नानानाम्
mahāsnānānām
|
Locativo |
महास्नाने
mahāsnāne
|
महास्नानयोः
mahāsnānayoḥ
|
महास्नानेषु
mahāsnāneṣu
|