Sanskrit tools

Sanskrit declension


Declension of महास्नेह mahāsneha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महास्नेहः mahāsnehaḥ
महास्नेहौ mahāsnehau
महास्नेहाः mahāsnehāḥ
Vocative महास्नेह mahāsneha
महास्नेहौ mahāsnehau
महास्नेहाः mahāsnehāḥ
Accusative महास्नेहम् mahāsneham
महास्नेहौ mahāsnehau
महास्नेहान् mahāsnehān
Instrumental महास्नेहेन mahāsnehena
महास्नेहाभ्याम् mahāsnehābhyām
महास्नेहैः mahāsnehaiḥ
Dative महास्नेहाय mahāsnehāya
महास्नेहाभ्याम् mahāsnehābhyām
महास्नेहेभ्यः mahāsnehebhyaḥ
Ablative महास्नेहात् mahāsnehāt
महास्नेहाभ्याम् mahāsnehābhyām
महास्नेहेभ्यः mahāsnehebhyaḥ
Genitive महास्नेहस्य mahāsnehasya
महास्नेहयोः mahāsnehayoḥ
महास्नेहानाम् mahāsnehānām
Locative महास्नेहे mahāsnehe
महास्नेहयोः mahāsnehayoḥ
महास्नेहेषु mahāsneheṣu