| Singular | Dual | Plural |
Nominativo |
महास्नेहः
mahāsnehaḥ
|
महास्नेहौ
mahāsnehau
|
महास्नेहाः
mahāsnehāḥ
|
Vocativo |
महास्नेह
mahāsneha
|
महास्नेहौ
mahāsnehau
|
महास्नेहाः
mahāsnehāḥ
|
Acusativo |
महास्नेहम्
mahāsneham
|
महास्नेहौ
mahāsnehau
|
महास्नेहान्
mahāsnehān
|
Instrumental |
महास्नेहेन
mahāsnehena
|
महास्नेहाभ्याम्
mahāsnehābhyām
|
महास्नेहैः
mahāsnehaiḥ
|
Dativo |
महास्नेहाय
mahāsnehāya
|
महास्नेहाभ्याम्
mahāsnehābhyām
|
महास्नेहेभ्यः
mahāsnehebhyaḥ
|
Ablativo |
महास्नेहात्
mahāsnehāt
|
महास्नेहाभ्याम्
mahāsnehābhyām
|
महास्नेहेभ्यः
mahāsnehebhyaḥ
|
Genitivo |
महास्नेहस्य
mahāsnehasya
|
महास्नेहयोः
mahāsnehayoḥ
|
महास्नेहानाम्
mahāsnehānām
|
Locativo |
महास्नेहे
mahāsnehe
|
महास्नेहयोः
mahāsnehayoḥ
|
महास्नेहेषु
mahāsneheṣu
|