Sanskrit tools

Sanskrit declension


Declension of महास्मृत्युपस्थान mahāsmṛtyupasthāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महास्मृत्युपस्थानम् mahāsmṛtyupasthānam
महास्मृत्युपस्थाने mahāsmṛtyupasthāne
महास्मृत्युपस्थानानि mahāsmṛtyupasthānāni
Vocative महास्मृत्युपस्थान mahāsmṛtyupasthāna
महास्मृत्युपस्थाने mahāsmṛtyupasthāne
महास्मृत्युपस्थानानि mahāsmṛtyupasthānāni
Accusative महास्मृत्युपस्थानम् mahāsmṛtyupasthānam
महास्मृत्युपस्थाने mahāsmṛtyupasthāne
महास्मृत्युपस्थानानि mahāsmṛtyupasthānāni
Instrumental महास्मृत्युपस्थानेन mahāsmṛtyupasthānena
महास्मृत्युपस्थानाभ्याम् mahāsmṛtyupasthānābhyām
महास्मृत्युपस्थानैः mahāsmṛtyupasthānaiḥ
Dative महास्मृत्युपस्थानाय mahāsmṛtyupasthānāya
महास्मृत्युपस्थानाभ्याम् mahāsmṛtyupasthānābhyām
महास्मृत्युपस्थानेभ्यः mahāsmṛtyupasthānebhyaḥ
Ablative महास्मृत्युपस्थानात् mahāsmṛtyupasthānāt
महास्मृत्युपस्थानाभ्याम् mahāsmṛtyupasthānābhyām
महास्मृत्युपस्थानेभ्यः mahāsmṛtyupasthānebhyaḥ
Genitive महास्मृत्युपस्थानस्य mahāsmṛtyupasthānasya
महास्मृत्युपस्थानयोः mahāsmṛtyupasthānayoḥ
महास्मृत्युपस्थानानाम् mahāsmṛtyupasthānānām
Locative महास्मृत्युपस्थाने mahāsmṛtyupasthāne
महास्मृत्युपस्थानयोः mahāsmṛtyupasthānayoḥ
महास्मृत्युपस्थानेषु mahāsmṛtyupasthāneṣu