| Singular | Dual | Plural |
Nominativo |
महास्मृत्युपस्थानम्
mahāsmṛtyupasthānam
|
महास्मृत्युपस्थाने
mahāsmṛtyupasthāne
|
महास्मृत्युपस्थानानि
mahāsmṛtyupasthānāni
|
Vocativo |
महास्मृत्युपस्थान
mahāsmṛtyupasthāna
|
महास्मृत्युपस्थाने
mahāsmṛtyupasthāne
|
महास्मृत्युपस्थानानि
mahāsmṛtyupasthānāni
|
Acusativo |
महास्मृत्युपस्थानम्
mahāsmṛtyupasthānam
|
महास्मृत्युपस्थाने
mahāsmṛtyupasthāne
|
महास्मृत्युपस्थानानि
mahāsmṛtyupasthānāni
|
Instrumental |
महास्मृत्युपस्थानेन
mahāsmṛtyupasthānena
|
महास्मृत्युपस्थानाभ्याम्
mahāsmṛtyupasthānābhyām
|
महास्मृत्युपस्थानैः
mahāsmṛtyupasthānaiḥ
|
Dativo |
महास्मृत्युपस्थानाय
mahāsmṛtyupasthānāya
|
महास्मृत्युपस्थानाभ्याम्
mahāsmṛtyupasthānābhyām
|
महास्मृत्युपस्थानेभ्यः
mahāsmṛtyupasthānebhyaḥ
|
Ablativo |
महास्मृत्युपस्थानात्
mahāsmṛtyupasthānāt
|
महास्मृत्युपस्थानाभ्याम्
mahāsmṛtyupasthānābhyām
|
महास्मृत्युपस्थानेभ्यः
mahāsmṛtyupasthānebhyaḥ
|
Genitivo |
महास्मृत्युपस्थानस्य
mahāsmṛtyupasthānasya
|
महास्मृत्युपस्थानयोः
mahāsmṛtyupasthānayoḥ
|
महास्मृत्युपस्थानानाम्
mahāsmṛtyupasthānānām
|
Locativo |
महास्मृत्युपस्थाने
mahāsmṛtyupasthāne
|
महास्मृत्युपस्थानयोः
mahāsmṛtyupasthānayoḥ
|
महास्मृत्युपस्थानेषु
mahāsmṛtyupasthāneṣu
|