Singular | Dual | Plural | |
Nominative |
महास्या
mahāsyā |
महास्ये
mahāsye |
महास्याः
mahāsyāḥ |
Vocative |
महास्ये
mahāsye |
महास्ये
mahāsye |
महास्याः
mahāsyāḥ |
Accusative |
महास्याम्
mahāsyām |
महास्ये
mahāsye |
महास्याः
mahāsyāḥ |
Instrumental |
महास्यया
mahāsyayā |
महास्याभ्याम्
mahāsyābhyām |
महास्याभिः
mahāsyābhiḥ |
Dative |
महास्यायै
mahāsyāyai |
महास्याभ्याम्
mahāsyābhyām |
महास्याभ्यः
mahāsyābhyaḥ |
Ablative |
महास्यायाः
mahāsyāyāḥ |
महास्याभ्याम्
mahāsyābhyām |
महास्याभ्यः
mahāsyābhyaḥ |
Genitive |
महास्यायाः
mahāsyāyāḥ |
महास्ययोः
mahāsyayoḥ |
महास्यानाम्
mahāsyānām |
Locative |
महास्यायाम्
mahāsyāyām |
महास्ययोः
mahāsyayoḥ |
महास्यासु
mahāsyāsu |