Singular | Dual | Plural | |
Nominativo |
महास्या
mahāsyā |
महास्ये
mahāsye |
महास्याः
mahāsyāḥ |
Vocativo |
महास्ये
mahāsye |
महास्ये
mahāsye |
महास्याः
mahāsyāḥ |
Acusativo |
महास्याम्
mahāsyām |
महास्ये
mahāsye |
महास्याः
mahāsyāḥ |
Instrumental |
महास्यया
mahāsyayā |
महास्याभ्याम्
mahāsyābhyām |
महास्याभिः
mahāsyābhiḥ |
Dativo |
महास्यायै
mahāsyāyai |
महास्याभ्याम्
mahāsyābhyām |
महास्याभ्यः
mahāsyābhyaḥ |
Ablativo |
महास्यायाः
mahāsyāyāḥ |
महास्याभ्याम्
mahāsyābhyām |
महास्याभ्यः
mahāsyābhyaḥ |
Genitivo |
महास्यायाः
mahāsyāyāḥ |
महास्ययोः
mahāsyayoḥ |
महास्यानाम्
mahāsyānām |
Locativo |
महास्यायाम्
mahāsyāyām |
महास्ययोः
mahāsyayoḥ |
महास्यासु
mahāsyāsu |