| Singular | Dual | Plural |
Nominative |
महास्रग्विणी
mahāsragviṇī
|
महास्रग्विण्यौ
mahāsragviṇyau
|
महास्रग्विण्यः
mahāsragviṇyaḥ
|
Vocative |
महास्रग्विणि
mahāsragviṇi
|
महास्रग्विण्यौ
mahāsragviṇyau
|
महास्रग्विण्यः
mahāsragviṇyaḥ
|
Accusative |
महास्रग्विणीम्
mahāsragviṇīm
|
महास्रग्विण्यौ
mahāsragviṇyau
|
महास्रग्विणीः
mahāsragviṇīḥ
|
Instrumental |
महास्रग्विण्या
mahāsragviṇyā
|
महास्रग्विणीभ्याम्
mahāsragviṇībhyām
|
महास्रग्विणीभिः
mahāsragviṇībhiḥ
|
Dative |
महास्रग्विण्यै
mahāsragviṇyai
|
महास्रग्विणीभ्याम्
mahāsragviṇībhyām
|
महास्रग्विणीभ्यः
mahāsragviṇībhyaḥ
|
Ablative |
महास्रग्विण्याः
mahāsragviṇyāḥ
|
महास्रग्विणीभ्याम्
mahāsragviṇībhyām
|
महास्रग्विणीभ्यः
mahāsragviṇībhyaḥ
|
Genitive |
महास्रग्विण्याः
mahāsragviṇyāḥ
|
महास्रग्विण्योः
mahāsragviṇyoḥ
|
महास्रग्विणीनाम्
mahāsragviṇīnām
|
Locative |
महास्रग्विण्याम्
mahāsragviṇyām
|
महास्रग्विण्योः
mahāsragviṇyoḥ
|
महास्रग्विणीषु
mahāsragviṇīṣu
|