Sanskrit tools

Sanskrit declension


Declension of महास्वना mahāsvanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महास्वना mahāsvanā
महास्वने mahāsvane
महास्वनाः mahāsvanāḥ
Vocative महास्वने mahāsvane
महास्वने mahāsvane
महास्वनाः mahāsvanāḥ
Accusative महास्वनाम् mahāsvanām
महास्वने mahāsvane
महास्वनाः mahāsvanāḥ
Instrumental महास्वनया mahāsvanayā
महास्वनाभ्याम् mahāsvanābhyām
महास्वनाभिः mahāsvanābhiḥ
Dative महास्वनायै mahāsvanāyai
महास्वनाभ्याम् mahāsvanābhyām
महास्वनाभ्यः mahāsvanābhyaḥ
Ablative महास्वनायाः mahāsvanāyāḥ
महास्वनाभ्याम् mahāsvanābhyām
महास्वनाभ्यः mahāsvanābhyaḥ
Genitive महास्वनायाः mahāsvanāyāḥ
महास्वनयोः mahāsvanayoḥ
महास्वनानाम् mahāsvanānām
Locative महास्वनायाम् mahāsvanāyām
महास्वनयोः mahāsvanayoḥ
महास्वनासु mahāsvanāsu