| Singular | Dual | Plural |
Nominativo |
महास्वना
mahāsvanā
|
महास्वने
mahāsvane
|
महास्वनाः
mahāsvanāḥ
|
Vocativo |
महास्वने
mahāsvane
|
महास्वने
mahāsvane
|
महास्वनाः
mahāsvanāḥ
|
Acusativo |
महास्वनाम्
mahāsvanām
|
महास्वने
mahāsvane
|
महास्वनाः
mahāsvanāḥ
|
Instrumental |
महास्वनया
mahāsvanayā
|
महास्वनाभ्याम्
mahāsvanābhyām
|
महास्वनाभिः
mahāsvanābhiḥ
|
Dativo |
महास्वनायै
mahāsvanāyai
|
महास्वनाभ्याम्
mahāsvanābhyām
|
महास्वनाभ्यः
mahāsvanābhyaḥ
|
Ablativo |
महास्वनायाः
mahāsvanāyāḥ
|
महास्वनाभ्याम्
mahāsvanābhyām
|
महास्वनाभ्यः
mahāsvanābhyaḥ
|
Genitivo |
महास्वनायाः
mahāsvanāyāḥ
|
महास्वनयोः
mahāsvanayoḥ
|
महास्वनानाम्
mahāsvanānām
|
Locativo |
महास्वनायाम्
mahāsvanāyām
|
महास्वनयोः
mahāsvanayoḥ
|
महास्वनासु
mahāsvanāsu
|