| Singular | Dual | Plural |
Nominative |
महास्वनम्
mahāsvanam
|
महास्वने
mahāsvane
|
महास्वनानि
mahāsvanāni
|
Vocative |
महास्वन
mahāsvana
|
महास्वने
mahāsvane
|
महास्वनानि
mahāsvanāni
|
Accusative |
महास्वनम्
mahāsvanam
|
महास्वने
mahāsvane
|
महास्वनानि
mahāsvanāni
|
Instrumental |
महास्वनेन
mahāsvanena
|
महास्वनाभ्याम्
mahāsvanābhyām
|
महास्वनैः
mahāsvanaiḥ
|
Dative |
महास्वनाय
mahāsvanāya
|
महास्वनाभ्याम्
mahāsvanābhyām
|
महास्वनेभ्यः
mahāsvanebhyaḥ
|
Ablative |
महास्वनात्
mahāsvanāt
|
महास्वनाभ्याम्
mahāsvanābhyām
|
महास्वनेभ्यः
mahāsvanebhyaḥ
|
Genitive |
महास्वनस्य
mahāsvanasya
|
महास्वनयोः
mahāsvanayoḥ
|
महास्वनानाम्
mahāsvanānām
|
Locative |
महास्वने
mahāsvane
|
महास्वनयोः
mahāsvanayoḥ
|
महास्वनेषु
mahāsvaneṣu
|