Sanskrit tools

Sanskrit declension


Declension of महास्वन mahāsvana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महास्वनम् mahāsvanam
महास्वने mahāsvane
महास्वनानि mahāsvanāni
Vocative महास्वन mahāsvana
महास्वने mahāsvane
महास्वनानि mahāsvanāni
Accusative महास्वनम् mahāsvanam
महास्वने mahāsvane
महास्वनानि mahāsvanāni
Instrumental महास्वनेन mahāsvanena
महास्वनाभ्याम् mahāsvanābhyām
महास्वनैः mahāsvanaiḥ
Dative महास्वनाय mahāsvanāya
महास्वनाभ्याम् mahāsvanābhyām
महास्वनेभ्यः mahāsvanebhyaḥ
Ablative महास्वनात् mahāsvanāt
महास्वनाभ्याम् mahāsvanābhyām
महास्वनेभ्यः mahāsvanebhyaḥ
Genitive महास्वनस्य mahāsvanasya
महास्वनयोः mahāsvanayoḥ
महास्वनानाम् mahāsvanānām
Locative महास्वने mahāsvane
महास्वनयोः mahāsvanayoḥ
महास्वनेषु mahāsvaneṣu