| Singular | Dual | Plural |
Nominativo |
महास्वनम्
mahāsvanam
|
महास्वने
mahāsvane
|
महास्वनानि
mahāsvanāni
|
Vocativo |
महास्वन
mahāsvana
|
महास्वने
mahāsvane
|
महास्वनानि
mahāsvanāni
|
Acusativo |
महास्वनम्
mahāsvanam
|
महास्वने
mahāsvane
|
महास्वनानि
mahāsvanāni
|
Instrumental |
महास्वनेन
mahāsvanena
|
महास्वनाभ्याम्
mahāsvanābhyām
|
महास्वनैः
mahāsvanaiḥ
|
Dativo |
महास्वनाय
mahāsvanāya
|
महास्वनाभ्याम्
mahāsvanābhyām
|
महास्वनेभ्यः
mahāsvanebhyaḥ
|
Ablativo |
महास्वनात्
mahāsvanāt
|
महास्वनाभ्याम्
mahāsvanābhyām
|
महास्वनेभ्यः
mahāsvanebhyaḥ
|
Genitivo |
महास्वनस्य
mahāsvanasya
|
महास्वनयोः
mahāsvanayoḥ
|
महास्वनानाम्
mahāsvanānām
|
Locativo |
महास्वने
mahāsvane
|
महास्वनयोः
mahāsvanayoḥ
|
महास्वनेषु
mahāsvaneṣu
|