| Singular | Dual | Plural |
Nominative |
महास्वप्नः
mahāsvapnaḥ
|
महास्वप्नौ
mahāsvapnau
|
महास्वप्नाः
mahāsvapnāḥ
|
Vocative |
महास्वप्न
mahāsvapna
|
महास्वप्नौ
mahāsvapnau
|
महास्वप्नाः
mahāsvapnāḥ
|
Accusative |
महास्वप्नम्
mahāsvapnam
|
महास्वप्नौ
mahāsvapnau
|
महास्वप्नान्
mahāsvapnān
|
Instrumental |
महास्वप्नेन
mahāsvapnena
|
महास्वप्नाभ्याम्
mahāsvapnābhyām
|
महास्वप्नैः
mahāsvapnaiḥ
|
Dative |
महास्वप्नाय
mahāsvapnāya
|
महास्वप्नाभ्याम्
mahāsvapnābhyām
|
महास्वप्नेभ्यः
mahāsvapnebhyaḥ
|
Ablative |
महास्वप्नात्
mahāsvapnāt
|
महास्वप्नाभ्याम्
mahāsvapnābhyām
|
महास्वप्नेभ्यः
mahāsvapnebhyaḥ
|
Genitive |
महास्वप्नस्य
mahāsvapnasya
|
महास्वप्नयोः
mahāsvapnayoḥ
|
महास्वप्नानाम्
mahāsvapnānām
|
Locative |
महास्वप्ने
mahāsvapne
|
महास्वप्नयोः
mahāsvapnayoḥ
|
महास्वप्नेषु
mahāsvapneṣu
|