Sanskrit tools

Sanskrit declension


Declension of महास्वप्न mahāsvapna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महास्वप्नः mahāsvapnaḥ
महास्वप्नौ mahāsvapnau
महास्वप्नाः mahāsvapnāḥ
Vocative महास्वप्न mahāsvapna
महास्वप्नौ mahāsvapnau
महास्वप्नाः mahāsvapnāḥ
Accusative महास्वप्नम् mahāsvapnam
महास्वप्नौ mahāsvapnau
महास्वप्नान् mahāsvapnān
Instrumental महास्वप्नेन mahāsvapnena
महास्वप्नाभ्याम् mahāsvapnābhyām
महास्वप्नैः mahāsvapnaiḥ
Dative महास्वप्नाय mahāsvapnāya
महास्वप्नाभ्याम् mahāsvapnābhyām
महास्वप्नेभ्यः mahāsvapnebhyaḥ
Ablative महास्वप्नात् mahāsvapnāt
महास्वप्नाभ्याम् mahāsvapnābhyām
महास्वप्नेभ्यः mahāsvapnebhyaḥ
Genitive महास्वप्नस्य mahāsvapnasya
महास्वप्नयोः mahāsvapnayoḥ
महास्वप्नानाम् mahāsvapnānām
Locative महास्वप्ने mahāsvapne
महास्वप्नयोः mahāsvapnayoḥ
महास्वप्नेषु mahāsvapneṣu