| Singular | Dual | Plural |
Nominativo |
महास्वप्नः
mahāsvapnaḥ
|
महास्वप्नौ
mahāsvapnau
|
महास्वप्नाः
mahāsvapnāḥ
|
Vocativo |
महास्वप्न
mahāsvapna
|
महास्वप्नौ
mahāsvapnau
|
महास्वप्नाः
mahāsvapnāḥ
|
Acusativo |
महास्वप्नम्
mahāsvapnam
|
महास्वप्नौ
mahāsvapnau
|
महास्वप्नान्
mahāsvapnān
|
Instrumental |
महास्वप्नेन
mahāsvapnena
|
महास्वप्नाभ्याम्
mahāsvapnābhyām
|
महास्वप्नैः
mahāsvapnaiḥ
|
Dativo |
महास्वप्नाय
mahāsvapnāya
|
महास्वप्नाभ्याम्
mahāsvapnābhyām
|
महास्वप्नेभ्यः
mahāsvapnebhyaḥ
|
Ablativo |
महास्वप्नात्
mahāsvapnāt
|
महास्वप्नाभ्याम्
mahāsvapnābhyām
|
महास्वप्नेभ्यः
mahāsvapnebhyaḥ
|
Genitivo |
महास्वप्नस्य
mahāsvapnasya
|
महास्वप्नयोः
mahāsvapnayoḥ
|
महास्वप्नानाम्
mahāsvapnānām
|
Locativo |
महास्वप्ने
mahāsvapne
|
महास्वप्नयोः
mahāsvapnayoḥ
|
महास्वप्नेषु
mahāsvapneṣu
|