Sanskrit tools

Sanskrit declension


Declension of महास्वरा mahāsvarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महास्वरा mahāsvarā
महास्वरे mahāsvare
महास्वराः mahāsvarāḥ
Vocative महास्वरे mahāsvare
महास्वरे mahāsvare
महास्वराः mahāsvarāḥ
Accusative महास्वराम् mahāsvarām
महास्वरे mahāsvare
महास्वराः mahāsvarāḥ
Instrumental महास्वरया mahāsvarayā
महास्वराभ्याम् mahāsvarābhyām
महास्वराभिः mahāsvarābhiḥ
Dative महास्वरायै mahāsvarāyai
महास्वराभ्याम् mahāsvarābhyām
महास्वराभ्यः mahāsvarābhyaḥ
Ablative महास्वरायाः mahāsvarāyāḥ
महास्वराभ्याम् mahāsvarābhyām
महास्वराभ्यः mahāsvarābhyaḥ
Genitive महास्वरायाः mahāsvarāyāḥ
महास्वरयोः mahāsvarayoḥ
महास्वराणाम् mahāsvarāṇām
Locative महास्वरायाम् mahāsvarāyām
महास्वरयोः mahāsvarayoḥ
महास्वरासु mahāsvarāsu